A 419-22 Mātṛkāṅkapraśnāvali
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/22
Title: Mātṛkāṅkapraśnāvali
Dimensions: 24.6 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/82
Remarks:
Reel No. A 419-22 Inventory No. 37979
Title Mātṛkāṃkapraśnāvalī
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 9.0 cm
Folios 7
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the marginal title mā. pra. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/82
Manuscript Features
On the exp. 1, on the middle of the text is a graph. Numerals and letters indicate the answers of the questions.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo bhagavati kuṣmāṃ(2)ṇḍini sarvakāmārthasādhini || ||
ehy ehi varade (3) devi mātaṃgini || || cintitaṃ kāryyaṃ || || satyaṃ vrū(4)hi svāhā || ||
satyena dhṛyate (!) pṛthvī satyena ta(5)pate raviḥ ||
satyena vāyavo vānti sarvaṃ satye (6) pratiṣṭhitam || 1 ||
ābhyāṃ maṃtrābhyāṃ eṣa phaladra(1)vyataṇḍulaiḥ saṃpūjya nimantryed rātrau śanivāsare || prabhāte ravivāsare pūgīpha(2)laṃ kanyāhaste arpaṇīyaṃ || (fol. 1v1–2r2)
End
hakāre sarvaniṣpattiḥ kāryasiddhiś ca niścalā ||
ārogyaṃ rāja(3)sanmānaṃ pravadanti maharṣayaḥ || 49 ||
kṣakāre dṛśyate siddhir dhanadhānyasamāgamaḥ ||
(4) prāpnoti vipulān bhogān nātra kāryyā vicāraṇā || 50 || || (fol. 7v2–4)
Colophon
iti śrīmātṛ(5)kāṃke praśnāvaliḥ samāptāḥ (!) || || śrīr astu || || śubham bhūyāt || || (fol. 7v4–5)
Microfilm Details
Reel No. A 419/22
Date of Filming 07-08-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 25-01-2005
Bibliography