A 419-22 Mātṛkāṅkapraśnāvali

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/22
Title: Mātṛkāṅkapraśnāvali
Dimensions: 24.6 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/82
Remarks:


Reel No. A 419-22 Inventory No. 37979

Title Mātṛkāṃkapraśnāvalī

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 9.0 cm

Folios 7

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā. pra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/82

Manuscript Features

On the exp. 1, on the middle of the text is a graph. Numerals and letters indicate the answers of the questions.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavati kuṣmāṃ(2)ṇḍini sarvakāmārthasādhini || ||

ehy ehi varade (3) devi mātaṃgini || || cintitaṃ kāryyaṃ || || satyaṃ vrū(4)hi svāhā || ||

satyena dhṛyate (!) pṛthvī satyena ta(5)pate raviḥ ||

satyena vāyavo vānti sarvaṃ satye (6) pratiṣṭhitam || 1 ||

ābhyāṃ maṃtrābhyāṃ eṣa phaladra(1)vyataṇḍulaiḥ saṃpūjya nimantryed rātrau śanivāsare || prabhāte ravivāsare pūgīpha(2)laṃ kanyāhaste arpaṇīyaṃ || (fol. 1v1–2r2)

End

hakāre sarvaniṣpattiḥ kāryasiddhiś ca niścalā ||

ārogyaṃ rāja(3)sanmānaṃ pravadanti maharṣayaḥ || 49 ||

kṣakāre dṛśyate siddhir dhanadhānyasamāgamaḥ ||

(4) prāpnoti vipulān bhogān nātra kāryyā vicāraṇā || 50 || || (fol. 7v2–4)

Colophon

iti śrīmātṛ(5)kāṃke praśnāvaliḥ samāptāḥ (!) || || śrīr astu || || śubham bhūyāt || || (fol. 7v4–5)

Microfilm Details

Reel No. A 419/22

Date of Filming 07-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 25-01-2005

Bibliography